सुबन्तावली ?उच्चारयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाउच्चारयित्री उच्चारयित्र्यौ उच्चारयित्र्यः
सम्बोधनम्उच्चारयित्रि उच्चारयित्र्यौ उच्चारयित्र्यः
द्वितीयाउच्चारयित्रीम् उच्चारयित्र्यौ उच्चारयित्रीः
तृतीयाउच्चारयित्र्या उच्चारयित्रीभ्याम् उच्चारयित्रीभिः
चतुर्थीउच्चारयित्र्यै उच्चारयित्रीभ्याम् उच्चारयित्रीभ्यः
पञ्चमीउच्चारयित्र्याः उच्चारयित्रीभ्याम् उच्चारयित्रीभ्यः
षष्ठीउच्चारयित्र्याः उच्चारयित्र्योः उच्चारयित्रीणाम्
सप्तमीउच्चारयित्र्याम् उच्चारयित्र्योः उच्चारयित्रीषु

समास उच्चारयित्रि उच्चारयित्री

अव्यय ॰उच्चारयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria