सुबन्तावली ?उच्चारप्रस्रावस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमाउच्चारप्रस्रावस्थानम् उच्चारप्रस्रावस्थाने उच्चारप्रस्रावस्थानानि
सम्बोधनम्उच्चारप्रस्रावस्थान उच्चारप्रस्रावस्थाने उच्चारप्रस्रावस्थानानि
द्वितीयाउच्चारप्रस्रावस्थानम् उच्चारप्रस्रावस्थाने उच्चारप्रस्रावस्थानानि
तृतीयाउच्चारप्रस्रावस्थानेन उच्चारप्रस्रावस्थानाभ्याम् उच्चारप्रस्रावस्थानैः
चतुर्थीउच्चारप्रस्रावस्थानाय उच्चारप्रस्रावस्थानाभ्याम् उच्चारप्रस्रावस्थानेभ्यः
पञ्चमीउच्चारप्रस्रावस्थानात् उच्चारप्रस्रावस्थानाभ्याम् उच्चारप्रस्रावस्थानेभ्यः
षष्ठीउच्चारप्रस्रावस्थानस्य उच्चारप्रस्रावस्थानयोः उच्चारप्रस्रावस्थानानाम्
सप्तमीउच्चारप्रस्रावस्थाने उच्चारप्रस्रावस्थानयोः उच्चारप्रस्रावस्थानेषु

समास उच्चारप्रस्रावस्थान

अव्यय ॰उच्चारप्रस्रावस्थानम् ॰उच्चारप्रस्रावस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria