सुबन्तावली उच्चारणज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाउच्चारणज्ञः उच्चारणज्ञौ उच्चारणज्ञाः
सम्बोधनम्उच्चारणज्ञ उच्चारणज्ञौ उच्चारणज्ञाः
द्वितीयाउच्चारणज्ञम् उच्चारणज्ञौ उच्चारणज्ञान्
तृतीयाउच्चारणज्ञेन उच्चारणज्ञाभ्याम् उच्चारणज्ञैः उच्चारणज्ञेभिः
चतुर्थीउच्चारणज्ञाय उच्चारणज्ञाभ्याम् उच्चारणज्ञेभ्यः
पञ्चमीउच्चारणज्ञात् उच्चारणज्ञाभ्याम् उच्चारणज्ञेभ्यः
षष्ठीउच्चारणज्ञस्य उच्चारणज्ञयोः उच्चारणज्ञानाम्
सप्तमीउच्चारणज्ञे उच्चारणज्ञयोः उच्चारणज्ञेषु

समास उच्चारणज्ञ

अव्यय ॰उच्चारणज्ञम् ॰उच्चारणज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria