Declension table of uccāraṇajña

Deva

MasculineSingularDualPlural
Nominativeuccāraṇajñaḥ uccāraṇajñau uccāraṇajñāḥ
Vocativeuccāraṇajña uccāraṇajñau uccāraṇajñāḥ
Accusativeuccāraṇajñam uccāraṇajñau uccāraṇajñān
Instrumentaluccāraṇajñena uccāraṇajñābhyām uccāraṇajñaiḥ uccāraṇajñebhiḥ
Dativeuccāraṇajñāya uccāraṇajñābhyām uccāraṇajñebhyaḥ
Ablativeuccāraṇajñāt uccāraṇajñābhyām uccāraṇajñebhyaḥ
Genitiveuccāraṇajñasya uccāraṇajñayoḥ uccāraṇajñānām
Locativeuccāraṇajñe uccāraṇajñayoḥ uccāraṇajñeṣu

Compound uccāraṇajña -

Adverb -uccāraṇajñam -uccāraṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria