Declension table of uccāraṇa

Deva

NeuterSingularDualPlural
Nominativeuccāraṇam uccāraṇe uccāraṇāni
Vocativeuccāraṇa uccāraṇe uccāraṇāni
Accusativeuccāraṇam uccāraṇe uccāraṇāni
Instrumentaluccāraṇena uccāraṇābhyām uccāraṇaiḥ
Dativeuccāraṇāya uccāraṇābhyām uccāraṇebhyaḥ
Ablativeuccāraṇāt uccāraṇābhyām uccāraṇebhyaḥ
Genitiveuccāraṇasya uccāraṇayoḥ uccāraṇānām
Locativeuccāraṇe uccāraṇayoḥ uccāraṇeṣu

Compound uccāraṇa -

Adverb -uccāraṇam -uccāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria