Declension table of uccāṭana

Deva

NeuterSingularDualPlural
Nominativeuccāṭanam uccāṭane uccāṭanāni
Vocativeuccāṭana uccāṭane uccāṭanāni
Accusativeuccāṭanam uccāṭane uccāṭanāni
Instrumentaluccāṭanena uccāṭanābhyām uccāṭanaiḥ
Dativeuccāṭanāya uccāṭanābhyām uccāṭanebhyaḥ
Ablativeuccāṭanāt uccāṭanābhyām uccāṭanebhyaḥ
Genitiveuccāṭanasya uccāṭanayoḥ uccāṭanānām
Locativeuccāṭane uccāṭanayoḥ uccāṭaneṣu

Compound uccāṭana -

Adverb -uccāṭanam -uccāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria