Declension table of uccāṭana

Deva

MasculineSingularDualPlural
Nominativeuccāṭanaḥ uccāṭanau uccāṭanāḥ
Vocativeuccāṭana uccāṭanau uccāṭanāḥ
Accusativeuccāṭanam uccāṭanau uccāṭanān
Instrumentaluccāṭanena uccāṭanābhyām uccāṭanaiḥ uccāṭanebhiḥ
Dativeuccāṭanāya uccāṭanābhyām uccāṭanebhyaḥ
Ablativeuccāṭanāt uccāṭanābhyām uccāṭanebhyaḥ
Genitiveuccāṭanasya uccāṭanayoḥ uccāṭanānām
Locativeuccāṭane uccāṭanayoḥ uccāṭaneṣu

Compound uccāṭana -

Adverb -uccāṭanam -uccāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria