Declension table of ?uccaṇḍī

Deva

FeminineSingularDualPlural
Nominativeuccaṇḍī uccaṇḍyau uccaṇḍyaḥ
Vocativeuccaṇḍi uccaṇḍyau uccaṇḍyaḥ
Accusativeuccaṇḍīm uccaṇḍyau uccaṇḍīḥ
Instrumentaluccaṇḍyā uccaṇḍībhyām uccaṇḍībhiḥ
Dativeuccaṇḍyai uccaṇḍībhyām uccaṇḍībhyaḥ
Ablativeuccaṇḍyāḥ uccaṇḍībhyām uccaṇḍībhyaḥ
Genitiveuccaṇḍyāḥ uccaṇḍyoḥ uccaṇḍīnām
Locativeuccaṇḍyām uccaṇḍyoḥ uccaṇḍīṣu

Compound uccaṇḍi - uccaṇḍī -

Adverb -uccaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria