Declension table of uccaṇḍa

Deva

NeuterSingularDualPlural
Nominativeuccaṇḍam uccaṇḍe uccaṇḍāni
Vocativeuccaṇḍa uccaṇḍe uccaṇḍāni
Accusativeuccaṇḍam uccaṇḍe uccaṇḍāni
Instrumentaluccaṇḍena uccaṇḍābhyām uccaṇḍaiḥ
Dativeuccaṇḍāya uccaṇḍābhyām uccaṇḍebhyaḥ
Ablativeuccaṇḍāt uccaṇḍābhyām uccaṇḍebhyaḥ
Genitiveuccaṇḍasya uccaṇḍayoḥ uccaṇḍānām
Locativeuccaṇḍe uccaṇḍayoḥ uccaṇḍeṣu

Compound uccaṇḍa -

Adverb -uccaṇḍam -uccaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria