Declension table of uccaṇḍa

Deva

MasculineSingularDualPlural
Nominativeuccaṇḍaḥ uccaṇḍau uccaṇḍāḥ
Vocativeuccaṇḍa uccaṇḍau uccaṇḍāḥ
Accusativeuccaṇḍam uccaṇḍau uccaṇḍān
Instrumentaluccaṇḍena uccaṇḍābhyām uccaṇḍaiḥ uccaṇḍebhiḥ
Dativeuccaṇḍāya uccaṇḍābhyām uccaṇḍebhyaḥ
Ablativeuccaṇḍāt uccaṇḍābhyām uccaṇḍebhyaḥ
Genitiveuccaṇḍasya uccaṇḍayoḥ uccaṇḍānām
Locativeuccaṇḍe uccaṇḍayoḥ uccaṇḍeṣu

Compound uccaṇḍa -

Adverb -uccaṇḍam -uccaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria