Declension table of ?ubjyamānā

Deva

FeminineSingularDualPlural
Nominativeubjyamānā ubjyamāne ubjyamānāḥ
Vocativeubjyamāne ubjyamāne ubjyamānāḥ
Accusativeubjyamānām ubjyamāne ubjyamānāḥ
Instrumentalubjyamānayā ubjyamānābhyām ubjyamānābhiḥ
Dativeubjyamānāyai ubjyamānābhyām ubjyamānābhyaḥ
Ablativeubjyamānāyāḥ ubjyamānābhyām ubjyamānābhyaḥ
Genitiveubjyamānāyāḥ ubjyamānayoḥ ubjyamānānām
Locativeubjyamānāyām ubjyamānayoḥ ubjyamānāsu

Adverb -ubjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria