Declension table of ?ubjyamāna

Deva

NeuterSingularDualPlural
Nominativeubjyamānam ubjyamāne ubjyamānāni
Vocativeubjyamāna ubjyamāne ubjyamānāni
Accusativeubjyamānam ubjyamāne ubjyamānāni
Instrumentalubjyamānena ubjyamānābhyām ubjyamānaiḥ
Dativeubjyamānāya ubjyamānābhyām ubjyamānebhyaḥ
Ablativeubjyamānāt ubjyamānābhyām ubjyamānebhyaḥ
Genitiveubjyamānasya ubjyamānayoḥ ubjyamānānām
Locativeubjyamāne ubjyamānayoḥ ubjyamāneṣu

Compound ubjyamāna -

Adverb -ubjyamānam -ubjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria