Declension table of ?ubjyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ubjyamānaḥ | ubjyamānau | ubjyamānāḥ |
Vocative | ubjyamāna | ubjyamānau | ubjyamānāḥ |
Accusative | ubjyamānam | ubjyamānau | ubjyamānān |
Instrumental | ubjyamānena | ubjyamānābhyām | ubjyamānaiḥ ubjyamānebhiḥ |
Dative | ubjyamānāya | ubjyamānābhyām | ubjyamānebhyaḥ |
Ablative | ubjyamānāt | ubjyamānābhyām | ubjyamānebhyaḥ |
Genitive | ubjyamānasya | ubjyamānayoḥ | ubjyamānānām |
Locative | ubjyamāne | ubjyamānayoḥ | ubjyamāneṣu |