Declension table of ?ubjyamāna

Deva

MasculineSingularDualPlural
Nominativeubjyamānaḥ ubjyamānau ubjyamānāḥ
Vocativeubjyamāna ubjyamānau ubjyamānāḥ
Accusativeubjyamānam ubjyamānau ubjyamānān
Instrumentalubjyamānena ubjyamānābhyām ubjyamānaiḥ ubjyamānebhiḥ
Dativeubjyamānāya ubjyamānābhyām ubjyamānebhyaḥ
Ablativeubjyamānāt ubjyamānābhyām ubjyamānebhyaḥ
Genitiveubjyamānasya ubjyamānayoḥ ubjyamānānām
Locativeubjyamāne ubjyamānayoḥ ubjyamāneṣu

Compound ubjyamāna -

Adverb -ubjyamānam -ubjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria