Declension table of ?ubjitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ubjitavyā | ubjitavye | ubjitavyāḥ |
Vocative | ubjitavye | ubjitavye | ubjitavyāḥ |
Accusative | ubjitavyām | ubjitavye | ubjitavyāḥ |
Instrumental | ubjitavyayā | ubjitavyābhyām | ubjitavyābhiḥ |
Dative | ubjitavyāyai | ubjitavyābhyām | ubjitavyābhyaḥ |
Ablative | ubjitavyāyāḥ | ubjitavyābhyām | ubjitavyābhyaḥ |
Genitive | ubjitavyāyāḥ | ubjitavyayoḥ | ubjitavyānām |
Locative | ubjitavyāyām | ubjitavyayoḥ | ubjitavyāsu |