Declension table of ?ubjitavyā

Deva

FeminineSingularDualPlural
Nominativeubjitavyā ubjitavye ubjitavyāḥ
Vocativeubjitavye ubjitavye ubjitavyāḥ
Accusativeubjitavyām ubjitavye ubjitavyāḥ
Instrumentalubjitavyayā ubjitavyābhyām ubjitavyābhiḥ
Dativeubjitavyāyai ubjitavyābhyām ubjitavyābhyaḥ
Ablativeubjitavyāyāḥ ubjitavyābhyām ubjitavyābhyaḥ
Genitiveubjitavyāyāḥ ubjitavyayoḥ ubjitavyānām
Locativeubjitavyāyām ubjitavyayoḥ ubjitavyāsu

Adverb -ubjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria