Declension table of ?ubjitavya

Deva

NeuterSingularDualPlural
Nominativeubjitavyam ubjitavye ubjitavyāni
Vocativeubjitavya ubjitavye ubjitavyāni
Accusativeubjitavyam ubjitavye ubjitavyāni
Instrumentalubjitavyena ubjitavyābhyām ubjitavyaiḥ
Dativeubjitavyāya ubjitavyābhyām ubjitavyebhyaḥ
Ablativeubjitavyāt ubjitavyābhyām ubjitavyebhyaḥ
Genitiveubjitavyasya ubjitavyayoḥ ubjitavyānām
Locativeubjitavye ubjitavyayoḥ ubjitavyeṣu

Compound ubjitavya -

Adverb -ubjitavyam -ubjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria