Declension table of ?ubjitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ubjitavyam | ubjitavye | ubjitavyāni |
Vocative | ubjitavya | ubjitavye | ubjitavyāni |
Accusative | ubjitavyam | ubjitavye | ubjitavyāni |
Instrumental | ubjitavyena | ubjitavyābhyām | ubjitavyaiḥ |
Dative | ubjitavyāya | ubjitavyābhyām | ubjitavyebhyaḥ |
Ablative | ubjitavyāt | ubjitavyābhyām | ubjitavyebhyaḥ |
Genitive | ubjitavyasya | ubjitavyayoḥ | ubjitavyānām |
Locative | ubjitavye | ubjitavyayoḥ | ubjitavyeṣu |