Declension table of ?ubjitavya

Deva

MasculineSingularDualPlural
Nominativeubjitavyaḥ ubjitavyau ubjitavyāḥ
Vocativeubjitavya ubjitavyau ubjitavyāḥ
Accusativeubjitavyam ubjitavyau ubjitavyān
Instrumentalubjitavyena ubjitavyābhyām ubjitavyaiḥ ubjitavyebhiḥ
Dativeubjitavyāya ubjitavyābhyām ubjitavyebhyaḥ
Ablativeubjitavyāt ubjitavyābhyām ubjitavyebhyaḥ
Genitiveubjitavyasya ubjitavyayoḥ ubjitavyānām
Locativeubjitavye ubjitavyayoḥ ubjitavyeṣu

Compound ubjitavya -

Adverb -ubjitavyam -ubjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria