Declension table of ?ubjitavatī

Deva

FeminineSingularDualPlural
Nominativeubjitavatī ubjitavatyau ubjitavatyaḥ
Vocativeubjitavati ubjitavatyau ubjitavatyaḥ
Accusativeubjitavatīm ubjitavatyau ubjitavatīḥ
Instrumentalubjitavatyā ubjitavatībhyām ubjitavatībhiḥ
Dativeubjitavatyai ubjitavatībhyām ubjitavatībhyaḥ
Ablativeubjitavatyāḥ ubjitavatībhyām ubjitavatībhyaḥ
Genitiveubjitavatyāḥ ubjitavatyoḥ ubjitavatīnām
Locativeubjitavatyām ubjitavatyoḥ ubjitavatīṣu

Compound ubjitavati - ubjitavatī -

Adverb -ubjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria