Declension table of ?ubjitavat

Deva

MasculineSingularDualPlural
Nominativeubjitavān ubjitavantau ubjitavantaḥ
Vocativeubjitavan ubjitavantau ubjitavantaḥ
Accusativeubjitavantam ubjitavantau ubjitavataḥ
Instrumentalubjitavatā ubjitavadbhyām ubjitavadbhiḥ
Dativeubjitavate ubjitavadbhyām ubjitavadbhyaḥ
Ablativeubjitavataḥ ubjitavadbhyām ubjitavadbhyaḥ
Genitiveubjitavataḥ ubjitavatoḥ ubjitavatām
Locativeubjitavati ubjitavatoḥ ubjitavatsu

Compound ubjitavat -

Adverb -ubjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria