Declension table of ?ubjitā

Deva

FeminineSingularDualPlural
Nominativeubjitā ubjite ubjitāḥ
Vocativeubjite ubjite ubjitāḥ
Accusativeubjitām ubjite ubjitāḥ
Instrumentalubjitayā ubjitābhyām ubjitābhiḥ
Dativeubjitāyai ubjitābhyām ubjitābhyaḥ
Ablativeubjitāyāḥ ubjitābhyām ubjitābhyaḥ
Genitiveubjitāyāḥ ubjitayoḥ ubjitānām
Locativeubjitāyām ubjitayoḥ ubjitāsu

Adverb -ubjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria