Declension table of ?ubjita

Deva

NeuterSingularDualPlural
Nominativeubjitam ubjite ubjitāni
Vocativeubjita ubjite ubjitāni
Accusativeubjitam ubjite ubjitāni
Instrumentalubjitena ubjitābhyām ubjitaiḥ
Dativeubjitāya ubjitābhyām ubjitebhyaḥ
Ablativeubjitāt ubjitābhyām ubjitebhyaḥ
Genitiveubjitasya ubjitayoḥ ubjitānām
Locativeubjite ubjitayoḥ ubjiteṣu

Compound ubjita -

Adverb -ubjitam -ubjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria