Declension table of ?ubjita

Deva

MasculineSingularDualPlural
Nominativeubjitaḥ ubjitau ubjitāḥ
Vocativeubjita ubjitau ubjitāḥ
Accusativeubjitam ubjitau ubjitān
Instrumentalubjitena ubjitābhyām ubjitaiḥ ubjitebhiḥ
Dativeubjitāya ubjitābhyām ubjitebhyaḥ
Ablativeubjitāt ubjitābhyām ubjitebhyaḥ
Genitiveubjitasya ubjitayoḥ ubjitānām
Locativeubjite ubjitayoḥ ubjiteṣu

Compound ubjita -

Adverb -ubjitam -ubjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria