Declension table of ?ubjiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ubjiṣyan | ubjiṣyantau | ubjiṣyantaḥ |
Vocative | ubjiṣyan | ubjiṣyantau | ubjiṣyantaḥ |
Accusative | ubjiṣyantam | ubjiṣyantau | ubjiṣyataḥ |
Instrumental | ubjiṣyatā | ubjiṣyadbhyām | ubjiṣyadbhiḥ |
Dative | ubjiṣyate | ubjiṣyadbhyām | ubjiṣyadbhyaḥ |
Ablative | ubjiṣyataḥ | ubjiṣyadbhyām | ubjiṣyadbhyaḥ |
Genitive | ubjiṣyataḥ | ubjiṣyatoḥ | ubjiṣyatām |
Locative | ubjiṣyati | ubjiṣyatoḥ | ubjiṣyatsu |