Declension table of ?ubjiṣyat

Deva

MasculineSingularDualPlural
Nominativeubjiṣyan ubjiṣyantau ubjiṣyantaḥ
Vocativeubjiṣyan ubjiṣyantau ubjiṣyantaḥ
Accusativeubjiṣyantam ubjiṣyantau ubjiṣyataḥ
Instrumentalubjiṣyatā ubjiṣyadbhyām ubjiṣyadbhiḥ
Dativeubjiṣyate ubjiṣyadbhyām ubjiṣyadbhyaḥ
Ablativeubjiṣyataḥ ubjiṣyadbhyām ubjiṣyadbhyaḥ
Genitiveubjiṣyataḥ ubjiṣyatoḥ ubjiṣyatām
Locativeubjiṣyati ubjiṣyatoḥ ubjiṣyatsu

Compound ubjiṣyat -

Adverb -ubjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria