सुबन्तावली ?उब्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउब्जिष्यन्ती उब्जिष्यन्त्यौ उब्जिष्यन्त्यः
सम्बोधनम्उब्जिष्यन्ति उब्जिष्यन्त्यौ उब्जिष्यन्त्यः
द्वितीयाउब्जिष्यन्तीम् उब्जिष्यन्त्यौ उब्जिष्यन्तीः
तृतीयाउब्जिष्यन्त्या उब्जिष्यन्तीभ्याम् उब्जिष्यन्तीभिः
चतुर्थीउब्जिष्यन्त्यै उब्जिष्यन्तीभ्याम् उब्जिष्यन्तीभ्यः
पञ्चमीउब्जिष्यन्त्याः उब्जिष्यन्तीभ्याम् उब्जिष्यन्तीभ्यः
षष्ठीउब्जिष्यन्त्याः उब्जिष्यन्त्योः उब्जिष्यन्तीनाम्
सप्तमीउब्जिष्यन्त्याम् उब्जिष्यन्त्योः उब्जिष्यन्तीषु

समास उब्जिष्यन्ति उब्जिष्यन्ती

अव्यय ॰उब्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria