Declension table of ?ubjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeubjiṣyamāṇā ubjiṣyamāṇe ubjiṣyamāṇāḥ
Vocativeubjiṣyamāṇe ubjiṣyamāṇe ubjiṣyamāṇāḥ
Accusativeubjiṣyamāṇām ubjiṣyamāṇe ubjiṣyamāṇāḥ
Instrumentalubjiṣyamāṇayā ubjiṣyamāṇābhyām ubjiṣyamāṇābhiḥ
Dativeubjiṣyamāṇāyai ubjiṣyamāṇābhyām ubjiṣyamāṇābhyaḥ
Ablativeubjiṣyamāṇāyāḥ ubjiṣyamāṇābhyām ubjiṣyamāṇābhyaḥ
Genitiveubjiṣyamāṇāyāḥ ubjiṣyamāṇayoḥ ubjiṣyamāṇānām
Locativeubjiṣyamāṇāyām ubjiṣyamāṇayoḥ ubjiṣyamāṇāsu

Adverb -ubjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria