Declension table of ?ubjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeubjiṣyamāṇam ubjiṣyamāṇe ubjiṣyamāṇāni
Vocativeubjiṣyamāṇa ubjiṣyamāṇe ubjiṣyamāṇāni
Accusativeubjiṣyamāṇam ubjiṣyamāṇe ubjiṣyamāṇāni
Instrumentalubjiṣyamāṇena ubjiṣyamāṇābhyām ubjiṣyamāṇaiḥ
Dativeubjiṣyamāṇāya ubjiṣyamāṇābhyām ubjiṣyamāṇebhyaḥ
Ablativeubjiṣyamāṇāt ubjiṣyamāṇābhyām ubjiṣyamāṇebhyaḥ
Genitiveubjiṣyamāṇasya ubjiṣyamāṇayoḥ ubjiṣyamāṇānām
Locativeubjiṣyamāṇe ubjiṣyamāṇayoḥ ubjiṣyamāṇeṣu

Compound ubjiṣyamāṇa -

Adverb -ubjiṣyamāṇam -ubjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria