Declension table of ?ubjantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ubjantī | ubjantyau | ubjantyaḥ |
Vocative | ubjanti | ubjantyau | ubjantyaḥ |
Accusative | ubjantīm | ubjantyau | ubjantīḥ |
Instrumental | ubjantyā | ubjantībhyām | ubjantībhiḥ |
Dative | ubjantyai | ubjantībhyām | ubjantībhyaḥ |
Ablative | ubjantyāḥ | ubjantībhyām | ubjantībhyaḥ |
Genitive | ubjantyāḥ | ubjantyoḥ | ubjantīnām |
Locative | ubjantyām | ubjantyoḥ | ubjantīṣu |