Declension table of ?ubjantī

Deva

FeminineSingularDualPlural
Nominativeubjantī ubjantyau ubjantyaḥ
Vocativeubjanti ubjantyau ubjantyaḥ
Accusativeubjantīm ubjantyau ubjantīḥ
Instrumentalubjantyā ubjantībhyām ubjantībhiḥ
Dativeubjantyai ubjantībhyām ubjantībhyaḥ
Ablativeubjantyāḥ ubjantībhyām ubjantībhyaḥ
Genitiveubjantyāḥ ubjantyoḥ ubjantīnām
Locativeubjantyām ubjantyoḥ ubjantīṣu

Compound ubjanti - ubjantī -

Adverb -ubjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria