Declension table of ?ubjanīya

Deva

NeuterSingularDualPlural
Nominativeubjanīyam ubjanīye ubjanīyāni
Vocativeubjanīya ubjanīye ubjanīyāni
Accusativeubjanīyam ubjanīye ubjanīyāni
Instrumentalubjanīyena ubjanīyābhyām ubjanīyaiḥ
Dativeubjanīyāya ubjanīyābhyām ubjanīyebhyaḥ
Ablativeubjanīyāt ubjanīyābhyām ubjanīyebhyaḥ
Genitiveubjanīyasya ubjanīyayoḥ ubjanīyānām
Locativeubjanīye ubjanīyayoḥ ubjanīyeṣu

Compound ubjanīya -

Adverb -ubjanīyam -ubjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria