Declension table of ?ubjanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ubjanīyaḥ | ubjanīyau | ubjanīyāḥ |
Vocative | ubjanīya | ubjanīyau | ubjanīyāḥ |
Accusative | ubjanīyam | ubjanīyau | ubjanīyān |
Instrumental | ubjanīyena | ubjanīyābhyām | ubjanīyaiḥ ubjanīyebhiḥ |
Dative | ubjanīyāya | ubjanīyābhyām | ubjanīyebhyaḥ |
Ablative | ubjanīyāt | ubjanīyābhyām | ubjanīyebhyaḥ |
Genitive | ubjanīyasya | ubjanīyayoḥ | ubjanīyānām |
Locative | ubjanīye | ubjanīyayoḥ | ubjanīyeṣu |