Declension table of ?ubjanīya

Deva

MasculineSingularDualPlural
Nominativeubjanīyaḥ ubjanīyau ubjanīyāḥ
Vocativeubjanīya ubjanīyau ubjanīyāḥ
Accusativeubjanīyam ubjanīyau ubjanīyān
Instrumentalubjanīyena ubjanīyābhyām ubjanīyaiḥ ubjanīyebhiḥ
Dativeubjanīyāya ubjanīyābhyām ubjanīyebhyaḥ
Ablativeubjanīyāt ubjanīyābhyām ubjanīyebhyaḥ
Genitiveubjanīyasya ubjanīyayoḥ ubjanīyānām
Locativeubjanīye ubjanīyayoḥ ubjanīyeṣu

Compound ubjanīya -

Adverb -ubjanīyam -ubjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria