Declension table of ?ubjamāna

Deva

NeuterSingularDualPlural
Nominativeubjamānam ubjamāne ubjamānāni
Vocativeubjamāna ubjamāne ubjamānāni
Accusativeubjamānam ubjamāne ubjamānāni
Instrumentalubjamānena ubjamānābhyām ubjamānaiḥ
Dativeubjamānāya ubjamānābhyām ubjamānebhyaḥ
Ablativeubjamānāt ubjamānābhyām ubjamānebhyaḥ
Genitiveubjamānasya ubjamānayoḥ ubjamānānām
Locativeubjamāne ubjamānayoḥ ubjamāneṣu

Compound ubjamāna -

Adverb -ubjamānam -ubjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria