Declension table of ?ubjamāna

Deva

MasculineSingularDualPlural
Nominativeubjamānaḥ ubjamānau ubjamānāḥ
Vocativeubjamāna ubjamānau ubjamānāḥ
Accusativeubjamānam ubjamānau ubjamānān
Instrumentalubjamānena ubjamānābhyām ubjamānaiḥ ubjamānebhiḥ
Dativeubjamānāya ubjamānābhyām ubjamānebhyaḥ
Ablativeubjamānāt ubjamānābhyām ubjamānebhyaḥ
Genitiveubjamānasya ubjamānayoḥ ubjamānānām
Locativeubjamāne ubjamānayoḥ ubjamāneṣu

Compound ubjamāna -

Adverb -ubjamānam -ubjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria