Declension table of ?ubhyamāna

Deva

MasculineSingularDualPlural
Nominativeubhyamānaḥ ubhyamānau ubhyamānāḥ
Vocativeubhyamāna ubhyamānau ubhyamānāḥ
Accusativeubhyamānam ubhyamānau ubhyamānān
Instrumentalubhyamānena ubhyamānābhyām ubhyamānaiḥ ubhyamānebhiḥ
Dativeubhyamānāya ubhyamānābhyām ubhyamānebhyaḥ
Ablativeubhyamānāt ubhyamānābhyām ubhyamānebhyaḥ
Genitiveubhyamānasya ubhyamānayoḥ ubhyamānānām
Locativeubhyamāne ubhyamānayoḥ ubhyamāneṣu

Compound ubhyamāna -

Adverb -ubhyamānam -ubhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria