सुबन्तावली उभयव्यञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयव्यञ्जनम् उभयव्यञ्जने उभयव्यञ्जनानि
सम्बोधनम्उभयव्यञ्जन उभयव्यञ्जने उभयव्यञ्जनानि
द्वितीयाउभयव्यञ्जनम् उभयव्यञ्जने उभयव्यञ्जनानि
तृतीयाउभयव्यञ्जनेन उभयव्यञ्जनाभ्याम् उभयव्यञ्जनैः
चतुर्थीउभयव्यञ्जनाय उभयव्यञ्जनाभ्याम् उभयव्यञ्जनेभ्यः
पञ्चमीउभयव्यञ्जनात् उभयव्यञ्जनाभ्याम् उभयव्यञ्जनेभ्यः
षष्ठीउभयव्यञ्जनस्य उभयव्यञ्जनयोः उभयव्यञ्जनानाम्
सप्तमीउभयव्यञ्जने उभयव्यञ्जनयोः उभयव्यञ्जनेषु

समास उभयव्यञ्जन

अव्यय ॰उभयव्यञ्जनम् ॰उभयव्यञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria