Declension table of ubhayavyañjana

Deva

NeuterSingularDualPlural
Nominativeubhayavyañjanam ubhayavyañjane ubhayavyañjanāni
Vocativeubhayavyañjana ubhayavyañjane ubhayavyañjanāni
Accusativeubhayavyañjanam ubhayavyañjane ubhayavyañjanāni
Instrumentalubhayavyañjanena ubhayavyañjanābhyām ubhayavyañjanaiḥ
Dativeubhayavyañjanāya ubhayavyañjanābhyām ubhayavyañjanebhyaḥ
Ablativeubhayavyañjanāt ubhayavyañjanābhyām ubhayavyañjanebhyaḥ
Genitiveubhayavyañjanasya ubhayavyañjanayoḥ ubhayavyañjanānām
Locativeubhayavyañjane ubhayavyañjanayoḥ ubhayavyañjaneṣu

Compound ubhayavyañjana -

Adverb -ubhayavyañjanam -ubhayavyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria