सुबन्तावली ?उभयवता

Roma

स्त्रीएकद्विबहु
प्रथमाउभयवता उभयवते उभयवताः
सम्बोधनम्उभयवते उभयवते उभयवताः
द्वितीयाउभयवताम् उभयवते उभयवताः
तृतीयाउभयवतया उभयवताभ्याम् उभयवताभिः
चतुर्थीउभयवतायै उभयवताभ्याम् उभयवताभ्यः
पञ्चमीउभयवतायाः उभयवताभ्याम् उभयवताभ्यः
षष्ठीउभयवतायाः उभयवतयोः उभयवतानाम्
सप्तमीउभयवतायाम् उभयवतयोः उभयवतासु

अव्यय ॰उभयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria