सुबन्तावली ?उभयवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयवत् उभयवन्ती उभयवती उभयवन्ति
सम्बोधनम्उभयवत् उभयवन्ती उभयवती उभयवन्ति
द्वितीयाउभयवत् उभयवन्ती उभयवती उभयवन्ति
तृतीयाउभयवता उभयवद्भ्याम् उभयवद्भिः
चतुर्थीउभयवते उभयवद्भ्याम् उभयवद्भ्यः
पञ्चमीउभयवतः उभयवद्भ्याम् उभयवद्भ्यः
षष्ठीउभयवतः उभयवतोः उभयवताम्
सप्तमीउभयवति उभयवतोः उभयवत्सु

अव्यय ॰उभयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria