सुबन्तावली ?उभयवत्

Roma

पुमान्एकद्विबहु
प्रथमाउभयवान् उभयवन्तौ उभयवन्तः
सम्बोधनम्उभयवन् उभयवन्तौ उभयवन्तः
द्वितीयाउभयवन्तम् उभयवन्तौ उभयवतः
तृतीयाउभयवता उभयवद्भ्याम् उभयवद्भिः
चतुर्थीउभयवते उभयवद्भ्याम् उभयवद्भ्यः
पञ्चमीउभयवतः उभयवद्भ्याम् उभयवद्भ्यः
षष्ठीउभयवतः उभयवतोः उभयवताम्
सप्तमीउभयवति उभयवतोः उभयवत्सु

समास उभयवत्

अव्यय ॰उभयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria