सुबन्तावली ?उभयवर्तनिन्

Roma

पुमान्एकद्विबहु
प्रथमाउभयवर्तनी उभयवर्तनिनौ उभयवर्तनिनः
सम्बोधनम्उभयवर्तनिन् उभयवर्तनिनौ उभयवर्तनिनः
द्वितीयाउभयवर्तनिनम् उभयवर्तनिनौ उभयवर्तनिनः
तृतीयाउभयवर्तनिना उभयवर्तनिभ्याम् उभयवर्तनिभिः
चतुर्थीउभयवर्तनिने उभयवर्तनिभ्याम् उभयवर्तनिभ्यः
पञ्चमीउभयवर्तनिनः उभयवर्तनिभ्याम् उभयवर्तनिभ्यः
षष्ठीउभयवर्तनिनः उभयवर्तनिनोः उभयवर्तनिनाम्
सप्तमीउभयवर्तनिनि उभयवर्तनिनोः उभयवर्तनिषु

समास उभयवर्तनि

अव्यय ॰उभयवर्तनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria