Declension table of ?ubhayatotirātrā

Deva

FeminineSingularDualPlural
Nominativeubhayatotirātrā ubhayatotirātre ubhayatotirātrāḥ
Vocativeubhayatotirātre ubhayatotirātre ubhayatotirātrāḥ
Accusativeubhayatotirātrām ubhayatotirātre ubhayatotirātrāḥ
Instrumentalubhayatotirātrayā ubhayatotirātrābhyām ubhayatotirātrābhiḥ
Dativeubhayatotirātrāyai ubhayatotirātrābhyām ubhayatotirātrābhyaḥ
Ablativeubhayatotirātrāyāḥ ubhayatotirātrābhyām ubhayatotirātrābhyaḥ
Genitiveubhayatotirātrāyāḥ ubhayatotirātrayoḥ ubhayatotirātrāṇām
Locativeubhayatotirātrāyām ubhayatotirātrayoḥ ubhayatotirātrāsu

Adverb -ubhayatotirātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria