सुबन्तावली ?उभयतोदता

Roma

स्त्रीएकद्विबहु
प्रथमाउभयतोदता उभयतोदते उभयतोदताः
सम्बोधनम्उभयतोदते उभयतोदते उभयतोदताः
द्वितीयाउभयतोदताम् उभयतोदते उभयतोदताः
तृतीयाउभयतोदतया उभयतोदताभ्याम् उभयतोदताभिः
चतुर्थीउभयतोदतायै उभयतोदताभ्याम् उभयतोदताभ्यः
पञ्चमीउभयतोदतायाः उभयतोदताभ्याम् उभयतोदताभ्यः
षष्ठीउभयतोदतायाः उभयतोदतयोः उभयतोदतानाम्
सप्तमीउभयतोदतायाम् उभयतोदतयोः उभयतोदतासु

अव्यय ॰उभयतोदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria