सुबन्तावली ?उभयतश्चक्रा

Roma

स्त्रीएकद्विबहु
प्रथमाउभयतश्चक्रा उभयतश्चक्रे उभयतश्चक्राः
सम्बोधनम्उभयतश्चक्रे उभयतश्चक्रे उभयतश्चक्राः
द्वितीयाउभयतश्चक्राम् उभयतश्चक्रे उभयतश्चक्राः
तृतीयाउभयतश्चक्रया उभयतश्चक्राभ्याम् उभयतश्चक्राभिः
चतुर्थीउभयतश्चक्रायै उभयतश्चक्राभ्याम् उभयतश्चक्राभ्यः
पञ्चमीउभयतश्चक्रायाः उभयतश्चक्राभ्याम् उभयतश्चक्राभ्यः
षष्ठीउभयतश्चक्रायाः उभयतश्चक्रयोः उभयतश्चक्राणाम्
सप्तमीउभयतश्चक्रायाम् उभयतश्चक्रयोः उभयतश्चक्रासु

अव्यय ॰उभयतश्चक्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria