सुबन्तावली ?उभयतस्तीक्ष्ण

Roma

पुमान्एकद्विबहु
प्रथमाउभयतस्तीक्ष्णः उभयतस्तीक्ष्णौ उभयतस्तीक्ष्णाः
सम्बोधनम्उभयतस्तीक्ष्ण उभयतस्तीक्ष्णौ उभयतस्तीक्ष्णाः
द्वितीयाउभयतस्तीक्ष्णम् उभयतस्तीक्ष्णौ उभयतस्तीक्ष्णान्
तृतीयाउभयतस्तीक्ष्णेन उभयतस्तीक्ष्णाभ्याम् उभयतस्तीक्ष्णैः उभयतस्तीक्ष्णेभिः
चतुर्थीउभयतस्तीक्ष्णाय उभयतस्तीक्ष्णाभ्याम् उभयतस्तीक्ष्णेभ्यः
पञ्चमीउभयतस्तीक्ष्णात् उभयतस्तीक्ष्णाभ्याम् उभयतस्तीक्ष्णेभ्यः
षष्ठीउभयतस्तीक्ष्णस्य उभयतस्तीक्ष्णयोः उभयतस्तीक्ष्णानाम्
सप्तमीउभयतस्तीक्ष्णे उभयतस्तीक्ष्णयोः उभयतस्तीक्ष्णेषु

समास उभयतस्तीक्ष्ण

अव्यय ॰उभयतस्तीक्ष्णम् ॰उभयतस्तीक्ष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria