Declension table of ?ubhayataḥsujāta

Deva

NeuterSingularDualPlural
Nominativeubhayataḥsujātam ubhayataḥsujāte ubhayataḥsujātāni
Vocativeubhayataḥsujāta ubhayataḥsujāte ubhayataḥsujātāni
Accusativeubhayataḥsujātam ubhayataḥsujāte ubhayataḥsujātāni
Instrumentalubhayataḥsujātena ubhayataḥsujātābhyām ubhayataḥsujātaiḥ
Dativeubhayataḥsujātāya ubhayataḥsujātābhyām ubhayataḥsujātebhyaḥ
Ablativeubhayataḥsujātāt ubhayataḥsujātābhyām ubhayataḥsujātebhyaḥ
Genitiveubhayataḥsujātasya ubhayataḥsujātayoḥ ubhayataḥsujātānām
Locativeubhayataḥsujāte ubhayataḥsujātayoḥ ubhayataḥsujāteṣu

Compound ubhayataḥsujāta -

Adverb -ubhayataḥsujātam -ubhayataḥsujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria