सुबन्तावली ?उभयतःसुजातRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उभयतःसुजातः | उभयतःसुजातौ | उभयतःसुजाताः |
सम्बोधनम् | उभयतःसुजात | उभयतःसुजातौ | उभयतःसुजाताः |
द्वितीया | उभयतःसुजातम् | उभयतःसुजातौ | उभयतःसुजातान् |
तृतीया | उभयतःसुजातेन | उभयतःसुजाताभ्याम् | उभयतःसुजातैः उभयतःसुजातेभिः |
चतुर्थी | उभयतःसुजाताय | उभयतःसुजाताभ्याम् | उभयतःसुजातेभ्यः |
पञ्चमी | उभयतःसुजातात् | उभयतःसुजाताभ्याम् | उभयतःसुजातेभ्यः |
षष्ठी | उभयतःसुजातस्य | उभयतःसुजातयोः | उभयतःसुजातानाम् |
सप्तमी | उभयतःसुजाते | उभयतःसुजातयोः | उभयतःसुजातेषु |