सुबन्तावली उभयतःसस्य

Roma

पुमान्एकद्विबहु
प्रथमाउभयतःसस्यः उभयतःसस्यौ उभयतःसस्याः
सम्बोधनम्उभयतःसस्य उभयतःसस्यौ उभयतःसस्याः
द्वितीयाउभयतःसस्यम् उभयतःसस्यौ उभयतःसस्यान्
तृतीयाउभयतःसस्येन उभयतःसस्याभ्याम् उभयतःसस्यैः उभयतःसस्येभिः
चतुर्थीउभयतःसस्याय उभयतःसस्याभ्याम् उभयतःसस्येभ्यः
पञ्चमीउभयतःसस्यात् उभयतःसस्याभ्याम् उभयतःसस्येभ्यः
षष्ठीउभयतःसस्यस्य उभयतःसस्ययोः उभयतःसस्यानाम्
सप्तमीउभयतःसस्ये उभयतःसस्ययोः उभयतःसस्येषु

समास उभयतःसस्य

अव्यय ॰उभयतःसस्यम् ॰उभयतःसस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria