सुबन्तावली ?उभयतःप्रणव

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयतःप्रणवम् उभयतःप्रणवे उभयतःप्रणवानि
सम्बोधनम्उभयतःप्रणव उभयतःप्रणवे उभयतःप्रणवानि
द्वितीयाउभयतःप्रणवम् उभयतःप्रणवे उभयतःप्रणवानि
तृतीयाउभयतःप्रणवेन उभयतःप्रणवाभ्याम् उभयतःप्रणवैः
चतुर्थीउभयतःप्रणवाय उभयतःप्रणवाभ्याम् उभयतःप्रणवेभ्यः
पञ्चमीउभयतःप्रणवात् उभयतःप्रणवाभ्याम् उभयतःप्रणवेभ्यः
षष्ठीउभयतःप्रणवस्य उभयतःप्रणवयोः उभयतःप्रणवानाम्
सप्तमीउभयतःप्रणवे उभयतःप्रणवयोः उभयतःप्रणवेषु

समास उभयतःप्रणव

अव्यय ॰उभयतःप्रणवम् ॰उभयतःप्रणवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria