सुबन्तावली ?उभयतःप्रणवRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उभयतःप्रणवम् | उभयतःप्रणवे | उभयतःप्रणवानि |
सम्बोधनम् | उभयतःप्रणव | उभयतःप्रणवे | उभयतःप्रणवानि |
द्वितीया | उभयतःप्रणवम् | उभयतःप्रणवे | उभयतःप्रणवानि |
तृतीया | उभयतःप्रणवेन | उभयतःप्रणवाभ्याम् | उभयतःप्रणवैः |
चतुर्थी | उभयतःप्रणवाय | उभयतःप्रणवाभ्याम् | उभयतःप्रणवेभ्यः |
पञ्चमी | उभयतःप्रणवात् | उभयतःप्रणवाभ्याम् | उभयतःप्रणवेभ्यः |
षष्ठी | उभयतःप्रणवस्य | उभयतःप्रणवयोः | उभयतःप्रणवानाम् |
सप्तमी | उभयतःप्रणवे | उभयतःप्रणवयोः | उभयतःप्रणवेषु |