Declension table of ?ubhayapadinī

Deva

FeminineSingularDualPlural
Nominativeubhayapadinī ubhayapadinyau ubhayapadinyaḥ
Vocativeubhayapadini ubhayapadinyau ubhayapadinyaḥ
Accusativeubhayapadinīm ubhayapadinyau ubhayapadinīḥ
Instrumentalubhayapadinyā ubhayapadinībhyām ubhayapadinībhiḥ
Dativeubhayapadinyai ubhayapadinībhyām ubhayapadinībhyaḥ
Ablativeubhayapadinyāḥ ubhayapadinībhyām ubhayapadinībhyaḥ
Genitiveubhayapadinyāḥ ubhayapadinyoḥ ubhayapadinīnām
Locativeubhayapadinyām ubhayapadinyoḥ ubhayapadinīṣu

Compound ubhayapadini - ubhayapadinī -

Adverb -ubhayapadini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria