Declension table of ?ubhayapadārthā

Deva

FeminineSingularDualPlural
Nominativeubhayapadārthā ubhayapadārthe ubhayapadārthāḥ
Vocativeubhayapadārthe ubhayapadārthe ubhayapadārthāḥ
Accusativeubhayapadārthām ubhayapadārthe ubhayapadārthāḥ
Instrumentalubhayapadārthayā ubhayapadārthābhyām ubhayapadārthābhiḥ
Dativeubhayapadārthāyai ubhayapadārthābhyām ubhayapadārthābhyaḥ
Ablativeubhayapadārthāyāḥ ubhayapadārthābhyām ubhayapadārthābhyaḥ
Genitiveubhayapadārthāyāḥ ubhayapadārthayoḥ ubhayapadārthānām
Locativeubhayapadārthāyām ubhayapadārthayoḥ ubhayapadārthāsu

Adverb -ubhayapadārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria