Declension table of ubhayapada

Deva

MasculineSingularDualPlural
Nominativeubhayapadaḥ ubhayapadau ubhayapadāḥ
Vocativeubhayapada ubhayapadau ubhayapadāḥ
Accusativeubhayapadam ubhayapadau ubhayapadān
Instrumentalubhayapadena ubhayapadābhyām ubhayapadaiḥ ubhayapadebhiḥ
Dativeubhayapadāya ubhayapadābhyām ubhayapadebhyaḥ
Ablativeubhayapadāt ubhayapadābhyām ubhayapadebhyaḥ
Genitiveubhayapadasya ubhayapadayoḥ ubhayapadānām
Locativeubhayapade ubhayapadayoḥ ubhayapadeṣu

Compound ubhayapada -

Adverb -ubhayapadam -ubhayapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria