सुबन्तावली ?उभयमुख

Roma

पुमान्एकद्विबहु
प्रथमाउभयमुखः उभयमुखौ उभयमुखाः
सम्बोधनम्उभयमुख उभयमुखौ उभयमुखाः
द्वितीयाउभयमुखम् उभयमुखौ उभयमुखान्
तृतीयाउभयमुखेन उभयमुखाभ्याम् उभयमुखैः उभयमुखेभिः
चतुर्थीउभयमुखाय उभयमुखाभ्याम् उभयमुखेभ्यः
पञ्चमीउभयमुखात् उभयमुखाभ्याम् उभयमुखेभ्यः
षष्ठीउभयमुखस्य उभयमुखयोः उभयमुखानाम्
सप्तमीउभयमुखे उभयमुखयोः उभयमुखेषु

समास उभयमुख

अव्यय ॰उभयमुखम् ॰उभयमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria