Declension table of ?ubhayakāmā

Deva

FeminineSingularDualPlural
Nominativeubhayakāmā ubhayakāme ubhayakāmāḥ
Vocativeubhayakāme ubhayakāme ubhayakāmāḥ
Accusativeubhayakāmām ubhayakāme ubhayakāmāḥ
Instrumentalubhayakāmayā ubhayakāmābhyām ubhayakāmābhiḥ
Dativeubhayakāmāyai ubhayakāmābhyām ubhayakāmābhyaḥ
Ablativeubhayakāmāyāḥ ubhayakāmābhyām ubhayakāmābhyaḥ
Genitiveubhayakāmāyāḥ ubhayakāmayoḥ ubhayakāmānām
Locativeubhayakāmāyām ubhayakāmayoḥ ubhayakāmāsu

Adverb -ubhayakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria